मम प्रस्तावः अस्ति” इति । मम मित्रं एप्रिल इव अग्रे अवलम्बितवान् यथा सा रहस्यं वक्तुम् इच्छति, यद्यपि तस्याः कोऽपि रहस्यः किमपि हितं नास्ति। अथवा रहस्यानि अपि वास्तवम्। “यदि त्वं कस्मै अपि न वदसि यत् अहम् अत्र अस्मि तर्हि अहं तव नेत्राणि समाधातुं शक्नोमि।”
“नगरात् बहिः गच्छतु!”
अहं द्वे द्वे वारं निमिषं कृतवान्। “तत् अहं कर्तुं प्रयतमानोऽस्मि।”
“अर्थात् त्वं तत् कर्तुं न शक्नोषि!”
"ना केन?"
“अच्छा, चक्षुषः अतिरिक्तं कोऽपि मम दृष्टिः समाधातुं न शक्तवान्।”
“मम कतिपयानि सामर्थ्यानि सन्ति। पश्यसि, शर्तेन...” इति ।
“...अहं भवतः विषये कस्मै अपि न वक्ष्यामि?”
“तस्य हृदयम् अस्ति, अस्ति।”
“कथं जानामि त्वं मां अन्धं न करिष्यसि । भवान् तेषु दूरविपणकेषु अन्यतमः भवितुम् अर्हति यः प्रतिज्ञां करोति परन्तु सर्वथा असत्यं वदति” इति ।
तत् मोमं कर्तुं आरब्धवान्, मोमम् अवरुद्धवान्। “अहं तत् न करिष्यामि यस्य प्राणिनः मम किमपि हानिं न कृतवान् ।”
“भवतः अभिप्रायः अस्ति यत् यदि भवतः हानिं करोमि तर्हि त्वं मां अन्धं कर्तुं शक्नोषि?”
“तत् ज्ञातव्यस्य आधारेण अस्ति।”
“यदि च त्वं मम नेत्राणि समाधाय, अहं च भवतः विषये कस्मैचित् न वदामि, तर्हि त्वं स्वक्षेत्राणि त्यक्त्वा गमिष्यसि वा?” इति पृष्टवान्। सः स्मितं कृत्वा पृष्टवान्।
“इदं हृदयस्पर्शी अस्ति !